A 384-16 Padyāmṛtataraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 384/16
Title: Padyāmṛtataraṅgiṇī
Dimensions: 27.5 x 10.9 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3435
Remarks: w ṭīkā; see 42339
Reel No. A 384-16 Inventory No. 42343
Title Padyāmṛtataraṅgiṇī
Author Hariśarmā-bhāṣkara Agnihotrī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 10.9 cm
Folios 17
Lines per Folio 6–11
Place of Deposit NAK
Accession No. 5/3435
Manuscript Features
Excerpts
Beginning
atha bhaktiḥ | tatra bhaktilakṣaṇaṃ mahābhārate |
tyaktānyamamatāṃ viṣṇau mamatā premasaṃyutā ||
bhaktir ity ucyate bhīṣmapralhādārjunanāradaiḥ ||
sā dvidhā sādhanaphalabhedāt || tatrādyā ||
śravaṇaṃ kīrttanaṃ viṣṇo smaraṇaṃ pādasevanam | (!)
arcanaṃ vaṃdanaṃ sāṣyaṃ sakhyam ātmanivedanam iti navabhidhā || ||
atha bhaktir iti | parameśvaraviṣayakāṃtaḥkaraṇavṛttiviśeṣa eva bhaktiḥ | tathā ca śāṃḍilyena sūtritaṃ | sā parānuraktir īśvara iti | prahlādeti | tathā ca tad vacanaṃ pāṃḍavagītāyāṃ | yā prītir avivekānāṃ viṣayeṣvanapāyinī ||
tvām anusmarataḥ sā me hṛdayān māpasarpa tviti | (exp. 1a1–6)
End
tat suto bhāskara kāśyāṃ harir iti parābhidhaḥ ||
acīkarat satāṃ tuṣyai padmāmṛtataraṃgiṇīm || || (exp. 17a:4)
samayācāraśuddhīnāṃ sadgata dhatayoścayaḥ ||
anekamuktitīrthānāṃ prakāśana cakāśayat || 3 || || (exp. 17b8–9)
Colophon
āṣāḍhamāse suklapakṣe khavanhisaptendumite śubhebde || gurau navamyām agamat samāptiṃ satpadyapīyūṣataraṃgiṇīyam || || iti śrīmat kāśyapānvayasaṃbhavāgnihotrikulatilakāyamāna śrīmad āpājibhaṭṭasūnunā bhāskareṇa harir itiparaśarmaṇāviracitāyāṃ padmāmṛtataraṃgiṇyāṃ vairāgyataraṃ goṣṭamaḥ samāptaḥ || || || (exp. 17b:4–6)
Microfilm Details
Reel No. A 384/16
Date of Filming 09-07-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 14-09-2003
Bibliography