A 384-16 Padyāmṛtataraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/16
Title: Padyāmṛtataraṅgiṇī
Dimensions: 27.5 x 10.9 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3435
Remarks: w ṭīkā; see 42339


Reel No. A 384-16 Inventory No. 42343

Title Padyāmṛtataraṅgiṇī

Author Hariśarmā-bhāṣkara Agnihotrī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 10.9 cm

Folios 17

Lines per Folio 6–11

Place of Deposit NAK

Accession No. 5/3435

Manuscript Features

Excerpts

Beginning

atha bhaktiḥ | tatra bhaktilakṣaṇaṃ mahābhārate |

tyaktānyamamatāṃ viṣṇau mamatā premasaṃyutā ||

bhaktir ity ucyate bhīṣmapralhādārjunanāradaiḥ ||

sā dvidhā sādhanaphalabhedāt || tatrādyā ||

śravaṇaṃ kīrttanaṃ viṣṇo smaraṇaṃ pādasevanam | (!)

arcanaṃ vaṃdanaṃ sāṣyaṃ sakhyam ātmanivedanam iti navabhidhā || ||

atha bhaktir iti | parameśvaraviṣayakāṃtaḥkaraṇavṛttiviśeṣa eva bhaktiḥ | tathā ca śāṃḍilyena sūtritaṃ | sā parānuraktir īśvara iti | prahlādeti | tathā ca tad vacanaṃ pāṃḍavagītāyāṃ | yā prītir avivekānāṃ viṣayeṣvanapāyinī ||

tvām anusmarataḥ sā me hṛdayān māpasarpa tviti | (exp. 1a1–6)

End

tat suto bhāskara kāśyāṃ harir iti parābhidhaḥ ||

acīkarat satāṃ tuṣyai padmāmṛtataraṃgiṇīm || || (exp. 17a:4)

samayācāraśuddhīnāṃ sadgata dhatayoścayaḥ ||

anekamuktitīrthānāṃ prakāśana cakāśayat || 3 || || (exp. 17b8–9)

Colophon

āṣāḍhamāse suklapakṣe khavanhisaptendumite śubhebde || gurau navamyām agamat samāptiṃ satpadyapīyūṣataraṃgiṇīyam || || iti śrīmat kāśyapānvayasaṃbhavāgnihotrikulatilakāyamāna śrīmad āpājibhaṭṭasūnunā bhāskareṇa harir itiparaśarmaṇāviracitāyāṃ padmāmṛtataraṃgiṇyāṃ vairāgyataraṃ goṣṭamaḥ samāptaḥ || || || (exp. 17b:4–6)

Microfilm Details

Reel No. A 384/16

Date of Filming 09-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-09-2003

Bibliography